प्रासंगिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासंगिक [prāsaṅgika], a. (-की f.)

Derived from close connection.

Connected with, innate.

Incidental, casual, occasional; प्रासंगिकीनां विषयः कथानाम् U.2.6.

Relevant.

Seasonable, opportune.

Episodical.

"https://sa.wiktionary.org/w/index.php?title=प्रासंगिक&oldid=370141" इत्यस्माद् प्रतिप्राप्तम्