प्रास्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास्रवण [prāsravaṇa], a. (-णी f.) Derived from a spring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास्रवण/ प्रा--स्रवण mf( ई)n. coming from a spring (as water) Sus3r.

प्रास्रवण/ प्रा--स्रवण m. (with प्लक्ष)the source of the सरस्वतीor the place where the -SSarasvati1 reappears Ta1n2d2Br. S3rS.

प्रास्रवण/ प्रा--स्रवण m. patr. fr. प्र-स्रवणS3a1n3khBr. ( v.l. प्राश्र्).

"https://sa.wiktionary.org/w/index.php?title=प्रास्रवण&oldid=370514" इत्यस्माद् प्रतिप्राप्तम्