प्राह्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्णः, पुं, (प्रथमञ्च तदहश्चेति । “राजाहःसखि- भ्यष्टच् ।” ५ । ४ । ९१ । इति टच् । “अह्रोह्र एतेभ्यः ।” ५ । ४ । ८८ । इति अह्रादेशः । “अह्रोऽदन्तात् ।” ८ । ४ । ७ । इति णत्वम् ।) पूर्ब्बाह्णः । इत्यमरः । १ । ४ । ३ ॥ (यथा, सुश्रुते । ६ । १८ । “अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ॥” तदभिमानिनी देवता च । यथा, भागवते । ७ । १५ । ५४ । “अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् ॥” * ॥ प्रकृष्टमहर्यत्रेति विग्रहे । “तिष्ठद्गुप्रभृतीनि च ।” २ । १ । १७ । इत्यवयीभावः । प्रकृष्टदिन- युते, व्य ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्ण पुं।

दिवसः_पूर्वो_भागः

समानार्थक:प्राह्ण

1।4।3।2।1

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्ण¦ पु॰ प्रारम्भोऽह्नः प्रा॰ स॰ अच् समा॰ अह्नादेशः णत्वञ्च। त्रिधाविभक्तदिनस्य पूर्वभागे

१ पूर्वाह्णे अमरः। प्रकृष्टम-हर्यत्र तिष्ठद्गु॰ अव्ययी॰।

२ प्रकृष्टदिनयुते अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्ण¦ m. (-ह्णः) The forenoon E. प्र prior, अह्न the day.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्णः [prāhṇḥ], The forenoon; नारायणः प्राह्णः उदात्तशक्तिः Bhāg. 6.8.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राह्ण/ प्रा m. (fr. प्र+ अह्न)the early part of the day , forenoon , morning Shad2vBr. BhP. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्राह्ण&oldid=370586" इत्यस्माद् प्रतिप्राप्तम्