प्रियंकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियंकर [priyaṅkara] प्रियंकरण [priyaṅkaraṇa] प्रियंकार [priyaṅkāra], प्रियंकरण प्रियंकार a.

Showing kindness to, acting kindly or affectionately; प्रियंकरो मे प्रिय इत्य- नन्दत् R.14.48.

Agreeable.

Amiable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियंकर/ प्रिय--ं-कर mf( ईor आ)n. acting kindly towards , showing kindness to( gen. ) VS. MBh. Hariv. etc.

प्रियंकर/ प्रिय--ं-कर mf( ईor आ)n. causing pleasure , agreeable Hariv.

प्रियंकर/ प्रिय--ं-कर mf( ईor आ)n. exciting or attracting regard , amiable W.

प्रियंकर/ प्रिय--ं-कर m. N. of a दानवKatha1s.

प्रियंकर/ प्रिय--ं-कर m. of sev. men ib. Kshiti7s3.

प्रियंकर/ प्रिय--ं-कर m. a white-blooming कण्टकारीL.

प्रियंकर/ प्रिय--ं-कर m. = बृहज्-जीवन्तीL.

"https://sa.wiktionary.org/w/index.php?title=प्रियंकर&oldid=370642" इत्यस्माद् प्रतिप्राप्तम्