प्रियः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियः, पुं, (प्रीणातीति । प्री + “इगुपधज्ञाप्री- किरः कः ।” ३ । १ । १३५ । इति कः ।) भर्त्ता । इत्यमरः । २ । ६ । ३५ ॥ (यथा, आर्य्यासप्तशत्याम् । ३४७ । “प्रणमति पश्यति चुम्बति संश्लिष्यति पुलक- मुकुलितैरङ्गैः । प्रियसङ्गाय स्फुरितां वियोगिणी वामबाहु- लताम् ॥” जामाता । यथा, मनुः । ३ । ११९ । “राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन्मधुपर्केण परिसंवत्सरात् पुनः ॥” कार्त्तिकेयः । यथा, महाभारते स्कन्दनामानु- कीर्त्तने । ३ । २३१ । ५ । “अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ॥”) मृगविशेषः । इति जटाधरः ॥ जीवकौषधम् । इति राजनिर्घण्टः ॥ ऋद्धिनामौषधम् । हृद्ये, त्रि । इति मेदिनी ॥ (यथा, महाभारते । “सत्यं ब्रूयात् प्रियं ब्रूयात् नब्रूयात् सत्यमप्रियम् । प्रियञ्च नानृतं ब्रूयादेष धर्म्मः सनातनः ॥”) प्रियोऽप्रियश्च कार्य्यवशाद्भवति । यथा, -- “न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये । काले कार्य्यवशात् सर्व्वे भवन्त्येवाप्रियाः प्रियाः ॥” इति श्रीकृष्णजन्मखण्डे ५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रियः&oldid=152148" इत्यस्माद् प्रतिप्राप्तम्