प्रियकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकार¦ mfn. (-रः-री-रं)
1. Kind, favourable, affectionate, doing good to, or treating kindly.
2. Suiting, congenial. E. प्रिय, and कृ to do, अण् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकार/ प्रिय--कार mfn. doing a -kkindness or a favour to( gen. ) MBh.

प्रियकार/ प्रिय--कार mfn. congenial , suiting W.

"https://sa.wiktionary.org/w/index.php?title=प्रियकार&oldid=370740" इत्यस्माद् प्रतिप्राप्तम्