प्रियकृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकृत्¦ त्रि॰ प्रियं करोति क क्विप् तृच्।

१ प्रियकारिणि

२ विष्णौ पु॰
“प्रियकृत् प्रोतिवर्द्धनः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकृत्¦ mfn. (-कृत्त्) Kind, friendly, a friend, a benefactor. E. प्रिय, and कृत् who does.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियकृत्/ प्रिय--कृत् mfn. doing a kindness MBh. R.

प्रियकृत्/ प्रिय--कृत् m. a friend , benefactor W.

"https://sa.wiktionary.org/w/index.php?title=प्रियकृत्&oldid=370776" इत्यस्माद् प्रतिप्राप्तम्