प्रियतम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतमः, पुं, मयूरशिखावृक्षः । इति शब्द- चन्द्रिका ॥ (अयमेषामतिशयेन प्रियः । प्रिय + तमप् ।) अतिशयप्रिये, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतम¦ पु॰ अतिशयेन प्रियः तमप्।

१ मयूरशिखावृक्षे

२ अतिप्रिये त्रि॰ शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतम¦ mfn. (-मः-मा-मं) Dearest, most beloved. m. (-मः) A tree, (Celosia cristata). E. प्रिय desirable, तमप् aff. “मयूरशिखावृक्षे” |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतम [priyatama], a. Most beloved, dearest. -मः A lover, husband; शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः Me.31,72.-मा A wife, mistress, beloved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतम/ प्रिय--तम mfn. ( प्रिय-)most beloved , dearest RV. AV. S3Br. (once = -तरR. )

प्रियतम/ प्रिय--तम m. a lover husband Ka1v.

प्रियतम/ प्रिय--तम m. Celosia Cristata L.

"https://sa.wiktionary.org/w/index.php?title=प्रियतम&oldid=370895" इत्यस्माद् प्रतिप्राप्तम्