प्रियतर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतरः, त्रि, (अयमनयोरतिशयेन प्रियः । प्रिय + तरप् ।) अनयोरतिशयेन प्रियः । इति व्याकरणम् ॥ (यथा, गो ० रामायणे । २ । ३९ । ७ । “प्राणेभ्योऽपि प्रियतरो ज्येष्ठो भ्राता गुरुश्च ते । तस्मादस्य प्रयत्नैस्त्वं शरीरं प्रतिपालय ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतर¦ mfn. (-रः-रा-रं) Dearer, more dear. E. प्रिय, तरप् comparative aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतर [priyatara], a. Dearer, more beloved &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियतर/ प्रिय--तर mfn. dearer etc. R. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=प्रियतर&oldid=370910" इत्यस्माद् प्रतिप्राप्तम्