प्रियता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता, स्त्री, (प्रिय + तल् ।) प्रियस्य भावः । हार्द्दम् । इत्यमरः । १ । ७ । २७ ॥ (यथा, मनुः । ५ । ५० । “न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता स्त्री।

स्नेहः

समानार्थक:प्रेमन्,प्रियता,हार्द,प्रेमन्,स्नेह,प्रणय

1।7।27।1।2

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता¦ स्त्री प्रियस्य भावः तल्।

१ स्नेहे

२ प्रेमणि अमरः। त्व। प्रियत्व तत्रार्थे न॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता¦ f. (-ता) Love, affection. E. प्रिय beloved, तल् aff.; also with त्व aff. प्रियत्व n. (-त्वं).

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता [priyatā] त्वम् [tvam], त्वम् 1 Being dear, dearness.

Love, affection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियता/ प्रिय--ता f. ( प्रिय-). the being dear S3Br. Mn. MBh. etc.

प्रियता/ प्रिय--ता f. the being fond of( comp. ) , love Katha1s. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=प्रियता&oldid=370920" इत्यस्माद् प्रतिप्राप्तम्