प्रियमेध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियमेध¦ पु॰

१ अजमीढस्य पुत्रभेदे
“अजमीढस्य वंशाः स्युःप्रियमेधादयो द्विजाः” भाग॰

९ ।

२१ ।

१७ श्लो॰।

२ यज्ञो-पेते ऋषिभेदे ऋ॰

१ ।

४५ ।

४ भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रियमेध/ प्रिय--मेध m. ( प्रिय-)N. of a ऋषि(a descendant of अङ्गिरस्and author of the hymns RV. viii , 1-40 , 57 , 58 , 76 ; ix , 28 )and( pl. )of his descendants RV. Nir.

प्रियमेध/ प्रिय--मेध m. of a descendant of अज-मीढBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Brahmana belonging to the अजमीढ family. भा. IX. २१. २१.

"https://sa.wiktionary.org/w/index.php?title=प्रियमेध&oldid=433441" इत्यस्माद् प्रतिप्राप्तम्