प्रीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतः, त्रि, (प्रीञ् प्रीणने + क्तः ।) प्रीतियुक्तः । तत्पर्य्यायः । हृष्टः २ मत्तः ३ तृप्तः ४ प्रह्लन्नः ५ प्रमुदितः ६ । इत्यमरः । ३ । १ । १०३ ॥ हृषितः ७ । (यथा, महाभारते । ४ । ४० । २ । “प्रीतोऽस्मि पुरुषव्याघ्र ! न भयं विद्यते तव । सर्व्वांस्तुदामि ते शत्रून् रणे रणविशारद ! ॥”) क्ली, नर्म्म । इति मेदिनी । ते, ३३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीत वि।

प्रमुदितः

समानार्थक:हृष्ट,मत्त,तृप्त,प्रह्लन्न,प्रमुदित,प्रीत,प्रतीत

3।1।103।1।6

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीत¦ त्रि॰ प्री--कर्त्तरि क्त। हृष्टे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीत¦ mfn. (-तः-ता-तं)
1. Pleased, happy, glad.
2. Pleased or satisfied with.
3. Gracicus, kind, affectionate.
4. Beloved, dear to. n. (-तं) Pleasure, delight. E. प्री to please, aff. क्त | [Page506-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीत [prīta], p. p. [प्री-कर्तरि क्त]

Pleased, delighted, rejoiced, gladdened; प्रीतास्मि ते पुत्र वरं वृणीष्व R.2.63;1.81; 12.94.

Glad, happy, joyful; Me.4.

Content.

Dear, beloved.

Kind, affectionate.

तम् Jest, mirth.

Delight, pleasure. -Comp. -आत्मन्, -चित्त, -मनस् a. delighted at heart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीत mfn. pleased , delighted , satisfied , joyful , glad

प्रीत mfn. -plpleased or -ddelighted or -ssatisfied with , -jjoyful at , -gglad of (with instr. loc. gen. , or ifc. ) RV. etc.

प्रीत mfn. beloved , dear to( gen. or comp. ) Ca1n2. Hit.

प्रीत mfn. kind (as speech) Hit.

प्रीत n. jest , mirth L.

प्रीत n. pleasure , delight W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a चरकाध्वर्यु. Br. II. ३३. १३. [page२-449+ ३०]

"https://sa.wiktionary.org/w/index.php?title=प्रीत&oldid=433447" इत्यस्माद् प्रतिप्राप्तम्