प्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रु, ङ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-अनिट् ।) रेफयुक्तः । ङ, प्रवते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रु¦ सर्पणे म्बा॰ आत्म॰ सक॰ अनिट्। प्रवते अप्रोष्ट पुप्रुवे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रु (ङ) प्रुङ्¦ r. 1st cl. (प्रवते)
1. To go, to move.
2. To jump.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रु [pru], 1 Ā. (प्रवते)

To go, move.

To jump, spring, -Caus. To extend, reach as far as.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रु cl.1 A1. ( Dha1tup. xxii , 61 ) प्रवते( pf. पुप्रुवेS3Br. ; aor. प्रोष्ठाःA1s3vS3r. ) , to spring up Bhat2t2. : Caus. प्रावयति( aor. अपुप्रवत्, or अपिप्रवत्) , to reach to( acc. ) ib. (See. Pa1n2. 1-3 , 86 ) : Desid. of Caus. पुप्रावयिषतिor पिप्रावयिषतिPa1n2. 7-4 , 81 Sch. (See. अति-प्रु, अप-प्रुetc. ; and प्लु).

"https://sa.wiktionary.org/w/index.php?title=प्रु&oldid=372031" इत्यस्माद् प्रतिप्राप्तम्