प्रुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रुष् [pruṣ], I. 1. P. (प्रोषति, प्रुष्ट)

To burn, consume.

To reduce to ashes. -II. 9 P. (पुष्णाति)

To become wet or moist.

To pour out, sprinkle.

To fill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रुष् cl.5 P. A1. प्रुष्णोति, णुते( fut. प्रोषिष्यतेTS. ; pf. पुप्रोषaor. अप्रोषीत्, Gr2. ) , to sprinkle , shower , wet , moisten RV. VS. TS. ; cl.10 P. A1. (or Nom. ) प्रुषायति, तेid. RV. ; cl.9 P. ( Dha1tup. xxxi , 55 ) प्रुष्णाति( p. प्रुष्णत्Br. ) , id. ; to become wet , fill L. ; cl.4 P. प्रुष्यतिSee. वि-प्रुष्. ([ cf. Lat. prui1na for prusvi1na ; Goth. frius ; Germ. friosan , frieren ; Eng. freeze.])

प्रुष् ( ifc. )See. अभ्र-and घृत-प्रुष्.

प्रुष् cl.1 P. ( Dha1tup. xvii , 53 )to burn.

"https://sa.wiktionary.org/w/index.php?title=प्रुष्&oldid=372073" इत्यस्माद् प्रतिप्राप्तम्