सामग्री पर जाएँ

प्रुष्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रुष्वा, स्त्री, (प्रुष्णाति सिञ्चतीति । प्रुष् + “अशू- प्रुषिलटिकणिखटिविशिभ्यः क्वन् ।” उणा० १ । १५१ । इति क्वन् । टाप् ।) जलबिन्दुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, शतपथ- ब्राह्मणे । ५ । ३ । ४ । १६ । “अथ प्रुष्वा गृह्णाति ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रुष्वा f. (or प्रुष्वा)a drop of water , hoar-frost, ice AV. VS. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रुष्वा स्त्री
दलदल स्थान में स्थित जल, का.श्रौ.सू. 15.4.35।

"https://sa.wiktionary.org/w/index.php?title=प्रुष्वा&oldid=479586" इत्यस्माद् प्रतिप्राप्तम्