प्रे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रे [prē], (प्र-इ) 2 P.

To go forward.

To arrive at, reach.

To go out of, depart from; धीराः प्रेत्यास्माल्लोका- दमृता भवन्ति Ken.

(Hence) to die, depart life; प्रेत्य 'after death'; see प्रेत्य below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रे ( प्र-इ) cl.2 P. प्रै-ति(Ved. inf. प्रै-तोस्AitBr. ) , to come forth , appear , begin RV. Br2A1rUp. MBh. ; to go on , proceed , advance ( esp. as a sacrifice) RV. VS. ; to go forwards or farther , come to , arrive at , enter( acc. ) ib. S3Br. Up. MBh. ; to go out or away , depart (this life , with or without अस्माल् लोकात्, or इतस्) , die Br. Up. Mn. MBh. etc. : Intens. A1. प्रे-यते, to drive or go forth (said of उषस्) RV.

"https://sa.wiktionary.org/w/index.php?title=प्रे&oldid=372124" इत्यस्माद् प्रतिप्राप्तम्