प्रेक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षणम्, क्ली, (प्रेक्षते पश्यत्यनेनेति । प्र + ईक्ष + करणे ल्युट् ।) चक्षुः । इति शब्दरत्नावली ॥ (भावे ल्युट् ।) दर्शनम् । यथा, रसमञ्जरी । “सञ्चारो रतिमन्दिरावधि पदन्यासावधि प्रेक्षणम् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षण¦ n. (-णं)
1. The eye.
2. Any public show or spectacle, a sight.
2. A place where public exhibitions are held. nf. (-णं-णा) Seeing, viewing, looking at, regarding. E. प्र before, ईक्ष् to see, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षणम् [prēkṣaṇam], 1 Viewing, seeing.

A view, look, appearance.

The eye; चकितहरिणीप्रेक्षणा Me.84.

Any public show or spectacle, sight, show.

A dramatic representation; प्रेक्षणावसाने V.3.

A place where public exhibitions are held; Ms.9.264. -Comp. -आलम्भम् looking at and touching (women); स्त्रीणां च प्रेक्षणालम्भम् Ms.2.179. -कूटम् the eye ball.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षण/ प्रे n. viewing , looking at or on (at a performance) Gr2S. Mn. BhP.

प्रेक्षण/ प्रे n. ( ifc. आ)a view , look , sight Megh.

प्रेक्षण/ प्रे n. the eye Sus3r.

प्रेक्षण/ प्रे n. any public show or spectacle Mn. Pan5cat. Katha1s.

प्रेक्षण/ प्रे n. a place where public exhibitions are held W.

"https://sa.wiktionary.org/w/index.php?title=प्रेक्षण&oldid=372150" इत्यस्माद् प्रतिप्राप्तम्