प्रेक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा, स्त्री (प्रकर्षेण ईक्षते ययेति । प्र + ईक्ष + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् ।) प्रज्ञा । (यथा, महाभारते । ३ । १३६ । ७ । “सा तस्मै सर्व्वमाचष्ट यवक्रीभाषितं शुभा । प्रत्युक्तञ्च यवक्रीतं प्रेक्षापूर्ब्बं तथात्मना ॥”) नृत्येक्षणम् । इत्यमरः । ३ । ३ । २२३ ॥ (यथा, मनौ । ९ । ८४ । “प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि । प्रेक्षासमाजं गच्छेद्वा सा दण्ड्या कृष्णलानि षट् ॥” प्र + ईक्ष् + भावे अः । टाप् ।) ईक्षणम् । इति भरतः ॥ (यथा, भागवते । ३ । १६ । ७ । “यत्सेवया चरणपद्मपवित्ररेणुं सद्यःक्षताखिलमलं प्रतिलब्धशीलम् । न श्रीर्विरक्तमपि मां विजहाति यस्याः प्रेक्षालवार्थमितरे नियमान् वहन्ति ॥”) शाखा । इति शब्दरत्नावली ॥ (शोभा । यथा, भागवते । ३ । ८ । २५ । “प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याब्भ्रनीवेरुरुरुक्ममूर्द्ध्नः । रत्नोदधारौषधिसौमनस्य- वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥” “हरितोपलाद्रेर्मरकतशिलामयपर्व्वतस्य प्रेक्षां शोभां क्षिपन्तं स्वलावण्यातिशयेन तिरस्कुर्व्व- न्तम् ॥” इति तट्टीकायां स्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।2।1

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रेक्षा स्त्री।

नृत्येक्षणम्

समानार्थक:प्रेक्षा

3।3।225।2।1

स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्. प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा¦ स्त्री प्र + ईक्ष--भावे अङ्।

१ विषयशुभाशुभपर्य्यालोच-नायां

२ वृद्धिपूर्वककर्मकरणे ततः प्रेक्षादि॰ चतुरर्थ्याम्इनि। प्रेक्षिन् आलोचनानिर्वृत्तादौ। अस्विन्शब्देपरे घोषादि॰ पूर्वषदमुदात्तम।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा¦ f. (-क्षा)
1. Intellect, understanding.
2. Dancing.
3. Seeing, view- ing, observing.
4. Seeing a play or entertainment of dancing, &c.
5. The branch of a tree.
6. Deliberation, reflection. E. प्र before, ईक्ष् to see, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा [prēkṣā], 1 Viewing, seeing, beholding.

A look, view, sight, appearance.

Being a looker-on.

Any public spectacle or show, sight.

Particularly, a theatrical show, dramatic performance, play.

Intellect, understanding.

Reflection, consideration, deliberation; सा तस्मै सर्वमाचष्ट ...... प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथात्मना Mb.3.136.7.

The branch of a tree.

Splendour; प्रेक्षां क्षिपन्तं हरितोपलाद्रेः Bhāg. 3.8.24.

Comp. अ(आ)गारः, रम्, गृहम्, स्थानम् a theatre, or play-house.

a council-chamber. -कारिन् a. wise, prudent, circumspect; प्रेक्षाकारी याति पदं मुक्तमपायैः Ki.18. 28. -पूर्वम् ind. with deliberation. -प्रपञ्चः, -विधिः a stage-play. -समाजः an audience, a crowd of spectators, assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षा/ प्रे f. seeing , viewing , beholding , regarding , looking on (at a performance) MBh. R. BhP. (often ifc. See. धर्म-प्रे-क्ष, मुख-प्र्)

प्रेक्षा/ प्रे f. a sight or view ( esp. a beautiful -ssight or -vview) BhP.

प्रेक्षा/ प्रे f. a public show or entertainment Mn. Hariv. Katha1s.

प्रेक्षा/ प्रे f. ( ifc. )the being understood or meant as Nir. i , 17

प्रेक्षा/ प्रे f. circumspection , consideration , reflection MBh. Hariv. Ra1jat.

प्रेक्षा/ प्रे f. the branch of a tree L.

"https://sa.wiktionary.org/w/index.php?title=प्रेक्षा&oldid=372223" इत्यस्माद् प्रतिप्राप्तम्