प्रेक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षित¦ mfn. (-तः-ता-तं) Seen, behold, looked at. n. (-नं) A look. E. प्र be- fore ईक्ष् to see, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षित [prēkṣita], p. p. Seen. viewed, beheld, gazed or looked at. -तम् A look, glance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्षित/ प्रे mfn. looked at etc.

प्रेक्षित/ प्रे n. a look , glance MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रेक्षित&oldid=372286" इत्यस्माद् प्रतिप्राप्तम्