प्रेक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्ष् [prēkṣ], 1 Ā.

To see, behold, look at, perceive; तमा- यान्तं प्रेक्ष्य Pt.1; R.12.44; Ku.6.47; Ms.8.147.

To look on, be a spectator; युष्माकं प्रेक्षमाणानाम् Ve.3.

To allow, suffer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेक्ष्/ प्रे ( प्र-ईक्ष्) A1. प्रे-क्षते( ep. also P. ति) , to look at , view , behold , observe TS. etc. Page712,2; to look on (without interfering) , suffer , say nothing Mn. MBh.

"https://sa.wiktionary.org/w/index.php?title=प्रेक्ष्&oldid=372314" इत्यस्माद् प्रतिप्राप्तम्