प्रेत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य, व्य, (प्र + इ + ल्यप् ।) लोकान्तरम् । तत्- पर्य्यायः । अमुत्र २ । इत्यमरः । ३ । ४ । ८ ॥ (यथा, मनुः । २ । ९ । “श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः । इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य अव्य।

जन्मान्तरम्

समानार्थक:प्रेत्य,अमुत्र

3।4।8।2।4

स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा। किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य¦ अव्य॰ प्र + इ--ल्यप्।

१ लोकान्तरे अमरः
“प्रेत्य संज्ञानास्ति” श्रुतिः।

२ मृत्वेत्यर्थे प्रकर्षेण देहत्यागेनअन्यदेहं गत्वेन्यर्थे च। प्रेत्यजातिः प्रेत्यभावः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य¦ Ind.
1. In the next world.
2. Having died. E. प्रेत dead, and यत् aff. or प्र before, इ to go, ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य [prētya], ind. Having departed (from this world), after death, in the next world; न च तत् प्रेत्य नो इह Bg.17.28; इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् Ms.2.9,26. -Comp. -जातिः f. position in the world to come. -भाज् a. enjoying the fruits of actions in the next world. -भावः the condition of soul after death; कथं मे प्रेत्यभावे$पि न तैः स्यात् सह संगमः Mb.1.36.12. -भाविक a. relating to प्रेत्यभाव; see पारलौकिक; प्रेत्यभाविकमीहन्ते ऐहलौकिकमेव च Mb.14.37.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेत्य/ प्रे ind. having died , after death , in the next world , in the life to come , hereafter ( opp. to इह) S3Br. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रेत्य&oldid=372882" इत्यस्माद् प्रतिप्राप्तम्