प्रेमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमन् पुं।

स्नेहः

समानार्थक:प्रेमन्,प्रियता,हार्द,प्रेमन्,स्नेह,प्रणय

1।7।27।1।1

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

प्रेमन् नपुं।

स्नेहः

समानार्थक:प्रेमन्,प्रियता,हार्द,प्रेमन्,स्नेह,प्रणय

1।7।27।1।4

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमन्¦ पु॰ न॰ प्रियस्य भाव इमनिच् प्रादेशः एकाच्कत्वात् नटिलोपः।

१ सौहार्दे

२ स्नेहे

३ हर्षे मेदि॰ (वायौ इन्द्रे)शब्दस्तोमोक्तिः प्रामादिकी।
“यद्भावबन्धनं यूनोः सप्रेमा परिकीर्त्तिता” उज्ज्वलमण्युक्ते

४ भावबन्धभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमन्¦ mn. (-मा-म)
1. Affection, kindness, tender regard.
2. Pleasure, sport, pastime, joy. m. (-मा)
1. INDRA.
2. Air. E. प्रे for प्रिय loved, इमनिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमन् [prēman], m., n. [प्रियस्य भावः इमनिच् प्रादेशः एकाच्कत्वात् न टिलोपः Tv.]

Love, affection; तत् प्रेम हेमनिकषोपलतां तनोति Gīt.11; Me.46; भद्रं प्रेम सुमानुषस्य कथमप्येकं हि तत् प्राप्यते U.1.

Favour, kindness, kind or tender regard.

Sport, pastime.

Joy, delight, gladness. -m.

A jest, joke.

Wind, air.

An epithet of Indra. -Comp. -अश्रु n. a tear of joy or affection. -आर्द्र a. overflowing with love. -ऋद्धिः f. increase of affection, ardent love. -पर a. affectionate, loving.

पातनम् tears (of joy).

the eye (that sheds them).

rheum.-पात्रम् 'an object of love', any beloved person or thing. -बन्धः, -बन्धनम् a bond or tie of affection,-भावः affection, love.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमन् mn. love , affection , kindness , tender regard , favour , predilection , fondness , -llove etc. towards( loc. or comp. ) TS. Br. Ka1v. etc. (also pl. )

प्रेमन् mn. joy L.

प्रेमन् m. sport , a jest , joke Sa1h.

प्रेमन् m. wind L.

प्रेमन् m. N. of इन्द्रL.

प्रेमन् m. of various men Ra1jat.

प्रेमन् प्रेयस्etc. See. p. 711 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=प्रेमन्&oldid=372996" इत्यस्माद् प्रतिप्राप्तम्