प्रेमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेमी, [न्] त्रि, (प्रेम अस्यास्तीति । इनिः ।) प्रेमयुक्तः । स्नेहविशिष्टः । प्रेमशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेमी&oldid=503039" इत्यस्माद् प्रतिप्राप्तम्