प्रेयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेयस्¦ त्रि॰ अतिशयेन प्रियः प्रिय + ईयसुन् प्रादेशः एकाच्कत्वात् न टिलोप{??} प्रियतमे स्त्रियां ङीप्
“प्रेयस्यपिप्रो{??}ता” प्रबोधण॰।

१ पत्यौ पु॰

२ भार्य्यायां स्त्री हेम॰। [Page4541-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेयस्¦ mfn. (-यान्-यसी-यः) Dearest, most beloved, very dear. f. (-सी) A wife, a mistress. E. प्रिय dear, and ईयसुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेयस् [prēyas], a. (-सी f.) Dearer, more beloved or agreeable &c. (compar. of प्रिय q. v.). -m.

A lover, husband; प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः Bhāg.9.18.47.

A dear friend; निष्णातश्च समागमो$पि विहितस्त्वत्प्रेयसः कान्तया, संप्रीतौ नृपनन्दनौ यदपरं प्रेयस्तदप्युच्यताम् ॥ Māl.1.24.-m., -n.

Flattery.

The desired fruit of 'heaven' etc. but not a means to salvation; श्रेयश्च प्रेयश्च मनुष्य- मेतस्तौ संपरीत्य विविनक्ति धीरः Kaṭh.

Good service, welfare; प्रेयो विधास्यन्ति वाम् Māl.6.19. -सी A wife, mistress; Bhāg.9.18.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेयस् mfn. ( compar. fr. प्रिय)dearer , more agreeable , -mmore desired RV. AV. S3Br. etc.

प्रेयस् m. a lover Amar. Katha1s.

प्रेयस् m. a dear friend Ma1lati1m.

प्रेयस् n. (in rhet. )flattery Prata1p. Kuval. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=प्रेयस्&oldid=373185" इत्यस्माद् प्रतिप्राप्तम्