प्रेरक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरक¦ त्रि॰ प्र + ईर--ण्वुल्। प्रयोजके प्रवृत्त्यनुकूलव्यापार-साधके।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरक [prēraka], a. (-रिका f.)

Impelling, urging, stimulating.

Sending, directing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरक/ प्रे mfn. setting in motion , urging , dispatching , sending(641068 -त्वn. ) Hariv. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=प्रेरक&oldid=373224" इत्यस्माद् प्रतिप्राप्तम्