प्रेरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरणम्, क्ली, (प्र + ईर् + णिच् + ल्युट् ।) प्रेषणम् । पाठान इति भाषा । यथा, नैषधे । ३ । ५५ । “धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरण¦ न॰ प्र + ईर--णिच्--ल्युट्। प्रेषणे निकृष्टस्य भृत्यादेःकार्य्यादौ नियोगे। णिच्--युच्। प्रेरणाप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरण¦ n. (-णं)
1. Sending, directing,
2. Ordering, commanding.
3. Passion, operation of the organs of sense.
4. The sense of the causal verb. E. प्र before, ईर to go, णिच्-ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरणम् [prēraṇam] णा [ṇā], णा 1 Driving or urging on, impelling, inciting, instigation.

Impulse, passion.

Throwing, casting; ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः Me.7.

Sending, despatching.

Order, direction.

(In gram.) The sense of the causal form.

Activity, exertion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरण/ प्रे n. driving out

प्रेरण/ प्रे n. See. पशु-प्र्

प्रेरण/ प्रे n. (also f( आ). )setting in motion , urging , inciting , direction , command , impelling to( प्रतिor comp. ) Naish. Katha1s. Ra1jat. Hit.

प्रेरण/ प्रे n. activity , action Ya1jn5. Megh.

प्रेरण/ प्रे n. the sense of the causal verb Vop.

"https://sa.wiktionary.org/w/index.php?title=प्रेरण&oldid=373233" इत्यस्माद् प्रतिप्राप्तम्