प्रेरणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरणा, स्त्री, (प्र + ईर् + णिच् + “ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।) चोदना । (यथा, मेघदूते । ७० । “ह्रीमूढानां भवति विफला प्रेरणा चूर्णमुष्टिः ॥”) फलभावना । विधिरिति यावत् । इति धर्म्म- दीपिका ॥

"https://sa.wiktionary.org/w/index.php?title=प्रेरणा&oldid=503041" इत्यस्माद् प्रतिप्राप्तम्