प्रेरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरितः, त्रि, (प्र + ईर् + क्तः ।) प्रेषितः । यथा, -- “नपुंसकमिति ज्ञात्वा प्रियायै प्रेरितं मनः । मनस्तत्रैव रमते हताः पाणिनिना वयम् ॥” इति प्राचीनाः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरित¦ mfn. (-तः-ता-तं)
1. Sent, directed, dispatched.
2. Ordered. m. (-तः) A messenger. E. प्र before, ईर् to go, aff. क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरित [prērita], p. p.

Impelled, urged, instigated.

Excited, stimulated, prompted; अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः Pt.2.144.

Sent, despatched.

Ordered.

Directed, cast; ततस्ततः प्रेरितलोललोचना Ś.1.23.

Touched.-तः An envoy, a messenger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेरित/ प्रे mfn. urged , impelled , dispatched , sent Ka1lid. Katha1s. Sus3r.

प्रेरित/ प्रे mfn. turned , directed (as the eye) S3ak. ( v.l. )

प्रेरित/ प्रे mfn. incited to speak Das3.

प्रेरित/ प्रे mfn. passed , spent (as time) Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=प्रेरित&oldid=503042" इत्यस्माद् प्रतिप्राप्तम्