प्रेषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषणम्, क्ली, (प्रेष् + भावे ल्युट् ।) प्रेरणम् । यथा, “जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥” इति चाणक्यसंग्रहः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषण¦ न॰ प्र + इष--ल्युट्। प्रेरणे नियोगे। णिच्--युच्। प्रेषणाऽप्यत्र स्त्री। प्रेषणेन जीवति वेतना॰ ठक्। प्रैषणिक तदुपजीविनि त्रि॰। प्रेषणं नित्यमर्हति छेदा॰ठक्। प्रैषणिक नित्यप्रेषणार्हे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषण¦ n. (-णं) Sending, dispatching. E. प्र before, इष् to go, aff. णिच्-युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषणम् [prēṣaṇam] णा [ṇā], णा 1 Sending, despatching.

Sending on a mission, directing, commissioning.

Executing a commission. -Comp. -अध्यक्षः a superintendent of the commands, chief of the administration. -कृत् a. one who executes a commission; पुष्पाहारः प्रेषणकृत् कचस्तात न दृश्यते Mb.1.76.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषण/ प्रे n. the act of sending etc. , charge , commission Gaut. MBh. R. BhP.

प्रेषण/ प्रे n. rendering a service MBh. Ratna7v. ( pl. )

"https://sa.wiktionary.org/w/index.php?title=प्रेषण&oldid=373289" इत्यस्माद् प्रतिप्राप्तम्