प्रेषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषितम्, त्रि, (प्रेष् + झः ।) प्रेरितम् । तत्पर्य्यायः । प्रस्थापितम् २ प्रातिशिष्टम् ३ प्रतिहतम् ४ । इति हेमचन्द्रः ॥ (यथा, देवीभागवते । १ । ११ । ४६ । “प्रेषितोऽहं महाभाग ! शक्रेण त्वं विवक्षया । कथितं प्रभुणा यच्च तद् ब्रवीमि महामते ! ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषित¦ mfn. (-तः-ता-तं) Sent, directed. E. प्र before, इष् to go, aff. क्त

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषित [prēṣita], p. p.

Despatched (on an errand).

Ordered, directed.

Turned, fixed upon, directed towards, cast (as eyes).

Banished.

Sent away, dismissed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेषित/ प्रे mfn. set in motion , urged on , impelled RV.

प्रेषित/ प्रे mfn. hurled , flung , thrown S3Br.

प्रेषित/ प्रे mfn. sent , dispatched on an errand MBh. Ka1v. etc. (641099 -वत्mfn. Hit. )

प्रेषित/ प्रे mfn. sent into exile , banished R.

प्रेषित/ प्रे mfn. turned , directed (as the eyes) S3ak. i , 23 ( v.l. प्रे-रित)

प्रेषित/ प्रे mfn. ordered , commanded Vop.

"https://sa.wiktionary.org/w/index.php?title=प्रेषित&oldid=373318" इत्यस्माद् प्रतिप्राप्तम्