प्रेष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठः, त्रि, (अयमेषामतिशयेन प्रिय इति । प्रिय + इष्ठन् । प्रादेशः ।) अतिशयप्रियः । इत्य- मरः । ३ । १ । १११ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठ वि।

अतिशयेन_प्रियः

समानार्थक:प्रेष्ठ

3।1।111।2।3

अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते। क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठ¦ त्रि॰ अतिशयेन प्रियः प्रिय + इष्टन् प्रादेशः एकाच्कत्वात्न टिलोपः।

१ प्रियतमे अमरः। स्त्रियां टाप्। सा च

२ प्रियतमायां

३ जङ्घायाञ्च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं) Most or very dear. f. (-ष्ठा)
1. A wife.
2. The leg. E. प्रिय dear, aff. इष्ठन्, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठ [prēṣṭha], p. p. Dearest, most beloved &c. (superl. of प्रिय q. v.). -ष्ठः A lover, husband; (उपदेववरस्त्रियः) विमान- यानाः सप्रेष्ठाः Bhāg.4.3.6.

ष्ठा A wife, mistress.

A leg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रेष्ठ mfn. (superl. fr. प्रिय)dearest , most beloved or desired RV.

प्रेष्ठ mfn. (in address) Kat2hUp. BhP.

प्रेष्ठ mfn. very fond of( loc. ) RV. vi , 63 , 1

प्रेष्ठ m. a lover , husband BhP.

प्रेष्ठ m. a leg L.

प्रेष्ठ See. p. 711 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=प्रेष्ठ&oldid=503044" इत्यस्माद् प्रतिप्राप्तम्