प्रोक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्तम्, त्रि, (प्रकर्षेण उच्यते स्मेति । प्र + वच् + क्तः ।) कथितम् । प्रकर्षेणोक्तम् । यथा, -- “अम्बरीशशुकप्रोक्तं नित्यं भागवतं शृणु ॥” इति श्रीभागवतम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्त¦ न॰ प्र + वच--गौणे कर्मण, तस्याविवक्षायां मुख्ये वाकर्मणि क्त।

१ कथिते यं प्रति किञ्चित् वस्तु कथ्यतेतस्मिन्

२ वचेर्न्मुह्यकर्मणि पदार्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्त¦ mfn. (-क्तः-क्ता-क्तं) Said, declared. E. प्र before, वच् to speak, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्त/ प्रो mfn. announced , told , taught , mentioned Mn. BhP. Var. Pa1n2.

प्रोक्त/ प्रो mfn. said , spoken , spoken to , addressed MBh. Prab. Var. Hit.

प्रोक्त/ प्रो mfn. called , declared , said Mn. Bhag. Hariv. Pan5cat. etc.

प्रोक्त/ प्रो mfn. meaning , signifying (with loc. ) L.

प्रोक्त/ प्रो etc. See. प्र-वच्.

"https://sa.wiktionary.org/w/index.php?title=प्रोक्त&oldid=373586" इत्यस्माद् प्रतिप्राप्तम्