प्रोक्षण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षणम्, क्ली, (प्र + उक्ष सेचने + ल्युट् ।) यज्ञार्थ- पशुहननम् । इत्यमरः । २ । ७ । २६ ॥ (यथा, महाभारते । ५ । १७ । ९ । “य इमे ब्राह्मणाः प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् । एते प्रमाणं भवतः उताहा नेति वासव ! ॥” श्राद्धाद्युचितसंस्कारः । यथा, भागवते । ९ । ६ । ८ । “चोदितः प्रोक्षणायाह दुष्टमेतदकर्म्मकम् ॥”) वधः । सेचनम् । इति मेदिनी । णे, ६४ ॥ (यथा, मनुः । ५ । ११८ । “अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षण नपुं।

यज्ञार्थं_पशुहननम्

समानार्थक:परम्पराक,शमन,प्रोक्षण

2।7।26।1।3

परम्पराकं शमनं प्रोक्षणं च वधार्थकम्. वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षण¦ n. (-णं)
1. Killing animals in sacrifice, immolation of victims.
2. Killing, slaughter.
3. Sprinkling with water, &c.
4. A text to be repeated when animals are offered. E. प्र before, ऊक्ष् to sprinkle, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षणम् [prōkṣaṇam], 1 Sprinkling, sprinkling with water; अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् Ms.5.118; Y.1.184.

Consecration by sprinkling.

Immolation (of animals) at a sacrifice.

A text to be repeated at an animal-sacrifice.

A vessel for holy water. -णी, प्रोक्षणिः f. Water used for sprinkling or consecrating, holy water; याभिरद्भिर्हविषः पुरोडाशानां च प्रोक्षणं कृतं ताः प्रोक्षण्यः Karka. (Used in pl., and sometimes used to denote 'the vessel containing holy water', in which sense the word generally used is प्रोक्षणीपात्र).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षण/ प्रो n. id. , consecration by sprinkling (of a sacrificial animal or of a dead body before burial) TS. etc.

प्रोक्षण/ प्रो n. a vessel for holy water Hariv. ( v.l. णी)

प्रोक्षण/ प्रो n. immolation of victims L. (641158 -विधिm. N. of wk. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षण न.
(प्र + उक्षी सेचने + ल्युट्) यज्ञीय पशु के ऊपर ‘आज्य’ छिड़कते हुए (संस्कार करना), आप.श्रौ.सू. 7.12.9; द्रष्टव्य- श्रौ.प.नि. 15.11० (जल छिड़कना या जल से सेचन करना)।

"https://sa.wiktionary.org/w/index.php?title=प्रोक्षण&oldid=479594" इत्यस्माद् प्रतिप्राप्तम्