प्रोक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षितम्, त्रि, (प्र + उक्ष + क्त ।) निहतम् । सिक्तम् । इति मेदिनी । ते, १३६ ॥ यज्ञार्थं मन्त्रैः संस्कृतमांसादि । यथा, -- “भक्षयेत् प्रोक्षितं मांसं सकृद्ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे तु विवर्ज्जयेत् ॥” आरण्यानामिदानीन्तनप्रोक्षणापेक्षा नास्ति । यथा, महाभारते । “आरण्याः सर्व्वदैवत्याः प्रोक्षिताः सर्व्वशो मृगाः । अगस्त्येन पुरा राजन् ! मृगया येन पूज्यते ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षित वि।

यज्ञहतपशुः

समानार्थक:प्रमीत,उपसम्पन्न,प्रोक्षित

2।7।26।2।3

परम्पराकं शमनं प्रोक्षणं च वधार्थकम्. वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥

सम्बन्धि1 : यज्ञः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षित¦ त्रि॰ प्र + उक्ष--कर्मणि क्त।

१ सिक्ते

२ निहते मेदि॰यज्ञार्थं संस्कृते

३ पश्वादौ च
“भक्षयेत् प्रोक्षितं मांसम्” इतिस्मृतिः
“आरण्याः सर्वदैवत्याः प्रोक्षितः सर्वशो मृगाः। अगस्त्येन पुरा राजन्! मृगया येन पूज्यते” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षित¦ mfn. (-तः-ता-तं)
1. Sprinkled.
2. Kindly, slaughtered.
3. Offered in sacrifice. E. प्र before, उक्ष् to sprinkle, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षित [prōkṣita], p. p.

Purified or consecrated by sprinkling.

Immolated at a sacrifice.

Offered in sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोक्षित mfn. sprinkled , purified or consecrated by sprinkling S3Br. Mn. Ya1jn5.

प्रोक्षित mfn. immolated , killed L.

"https://sa.wiktionary.org/w/index.php?title=प्रोक्षित&oldid=373662" इत्यस्माद् प्रतिप्राप्तम्