प्रोढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रो(प्रौ)ढ¦ त्रि॰ प्र + वह--क्त वा वृद्धिः।

१ वृद्धे अमरः

२ प्रग-ल्भे हेमच॰

३ निपुणे राजनि॰।

४ प्रकर्षेण ऊढे च। स्त्रियां टाप्। सा च

५ नायिकाभेदे नायिकाशब्दे

४०

४२ पृ॰ दृश्यम्।
“त्रिंशद्वर्षादूर्ध्वं पञ्च पञ्चाशद्वर्षप-र्यन्तं प्रौढावस्था यथा
“आ षोढशात् भवेद्वाला तरुणीत्रिंशता मता। पञ्चपञ्चाशता प्रौढा भवेद्वृद्धा ततःप-रम्”। अस्या वश्यत्वकारणं यथा
“अलङ्कारादिभिर्बालातरुणी रतियोगतः। प्रेमदानादिभिः प्रौढा वृद्धा चदृदताडनात्”। तस्या रमणे दोषो यथा
“बाला तुप्राणदा प्रोक्ता तरुणी प्राणहारिणी। प्रौढा करोतिवृद्धत्वं वृद्धा मरणदा भवेद्” रतिम॰। चत्वारिंशद्वर्णयुक्ते

६ मन्त्रे
“षोडशार्णो युवा प्रौढश्चत्वारिंशल्लिपिर्मनुः” तन्त्रसा॰।
“अर्थवद् ग्रहणेनार्थकस्येति” परिभाषयाऊढेः पृथग्ग्रहणाद्वा क्त वति न वृद्धिः किन्तु यथाहतत्र प्रोढवान् इत्येव।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोढ [prōḍha] प्रोढि [prōḍhi], प्रोढि See प्रौढ, प्रौढि.

"https://sa.wiktionary.org/w/index.php?title=प्रोढ&oldid=373815" इत्यस्माद् प्रतिप्राप्तम्