प्रोत्सह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्सह्/ प्रो ( प्र-उद्-सह्) P. -सहति, to take courage or heart , boldly prepare to( inf. ) Bhat2t2. : Caus. -साहयति(irreg. -साहतिMBh. i , 2233 ) , to exhort , urge on , inspirit , instigate Mn. ix , 261 ( w.r. -साद्) MBh. ( vi , 4437 w.r. for -साद्) R. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रोत्सह्&oldid=374027" इत्यस्माद् प्रतिप्राप्तम्