प्रोत्साहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहन¦ न॰ प्रकर्षेण उत्साहनम्। प्रवृत्तस्य कर्त्तव्येकर्मणि

१ प्रकर्षेण यत्नसम्पादने सा॰ द॰ उक्ते

२ नाट्यालङ्का-रभेदे। प्रोत्साहनञ्च इत्यादिना तान्युद्दिश्य
“प्रोत्सा-हनं स्यादुत्साहगिरा कर्मणि योजनम्” इति लक्षि-तम्। यथा
“कालरात्रिकरालेयं स्त्रीति किं विचितित्ससि। तज्जगत्त्रितयं त्रातुं तात! ताडय ताडकाम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहन¦ n. (-नं) Instigating, exciting, stimulating E. प्र and उत् before, सह् to bear, causal v., ल्युट् aff. [Page508-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहनम् [prōtsāhanam], Inciting, stimulating, instigating, prompting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहन/ प्रो n. (fr. Caus. ) the act of inspiriting or inciting , instigation , invitation to( comp. ) MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रोत्साहन&oldid=374070" इत्यस्माद् प्रतिप्राप्तम्