प्रोत्साहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहित¦ mfn. (-तः-ता-तं) Incited, instigated, stimulated, encouraged. E. प्र and उत् before, सह् to bear, in the causal form, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोत्साहित/ प्रो mfn. (fr. Caus. ) incited , instigated , stimulated , encouraged R. Katha1s. Prab.

"https://sa.wiktionary.org/w/index.php?title=प्रोत्साहित&oldid=374081" इत्यस्माद् प्रतिप्राप्तम्