सामग्री पर जाएँ

प्रोथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ, ऋ ञ पर्य्यापणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ, अपुप्रोथत् । ञ, प्रोथति प्रोथते । पर्य्यापणं सामर्थ्यम् । पुप्रो- थास्मै न कश्चन । पर्य्यापणं परिपूर्णता । इति गोविन्दभट्टः । इति दुर्गादासः ॥

प्रोथः, पुं, क्ली, (प्रवते इति । प्रुङ् गतौ + “तिथ- पृष्ठगूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् निपातनात् गुणः । यद्वा, प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।) अश्वनासिका । इत्य- मरः । २ । ८ । ४९ ॥ (यथा, माघे ११ । ११ । “रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥” शूकरनासिकापि । यथा, देवीभागवते । ५ । २८ । २५ । “वाराही शूकराकारा गूढप्रोथा सटाभृता ॥”)

प्रोथः, पुं, (प्रोथते इति । प्रोथ पर्य्याप्तौ + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । यद्वा, प्रुङ् गतौ + “तिथपृष्ठमूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक् । निपानात् गुणः ।) कटी । इति मेदिनी । थे, १० ॥ शाटकः । इति त्रिकाण्डशेषः ॥ स्त्रीगर्भः । इति विश्वः ॥ गर्त्तः । भीषणम् । स्फिक् । अश्वमुखम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥

प्रोथः, त्रि, (प्रवते इति । प्रुङ् गतौ + “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा ० २ । १२ । इति थक् । निपातनात् गुणः ।) अध्वगः । इति मेदिनी । थे, १० ॥ प्रथितः । इति त्रिकाण्डशेषः ॥ स्थापितः । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ पुं-नपुं।

अश्वनासिका

समानार्थक:घोणा,प्रोथ

2।8।49।1।3

गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्. कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ¦ परिपूर्णतायाम् सामर्थ्ये च भ्वा॰ उभ॰ अक॰ मेट्। प्रो-थति ते अप्रोथीत् अप्रोथिष्ट पुप्रोथ थे। ऋदित् चङिन ह्रस्वः। अपुप्रोथत् त।

प्रोथ¦ पु॰ न॰ प्रु + थक्।

१ प्रस्थिते
“वृक्षान्तसुदकान्तञ्च प्रियंप्रोथमनुव्रजेत्”।

२ अश्वनासिकायाम् अमरः।

३ कट्यांपु॰ मेदि॰

४ शाटके पु॰ त्रिका॰।

५ स्त्रीगर्भे पु॰ विश्वः

६ गर्त्ते

७ भीषणे

८ स्फिग्देशे

९ अश्वमुखे च संक्षिप्तसारः

१० पथिके त्रि॰

११ प्रथिते त्रि॰ त्रिका॰

१२ स्थापिते त्रि॰सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ (ऋ) प्रोथृ¦ r. 1st. cl. (प्रोथति-ते)
1. To be able, adequate or competent.
2. To complete or ample.
3. To destroy, to subdue or overpower.

प्रोथ¦ mfn. (-थः-था-थं)
1. Travelling, wayfaring, a traveller.
2. Notorious, famous.
3. Placed, fixed. mn. (-थः-थं)
1. The nose of a horse or the tip of it.
2. The snout of a hog. m. (-थं)
1. The loins or hip.
2. Old clothes.
3. The embryo or fœtus.
4. An excavation. E. प्रु to go, Una4di aff. थक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ [prōtha], a.

Famous, well-known.

Placed, fixed.

Travelling, going out on a journey, wayfaring; वृक्षान्तमुदकान्तं च प्रियं प्रोथमनुव्रजेत् Tv.

थः, थम् The nose or nostrils of a horse; चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् N.1.6; Śi.11.11;12.73; विपुलप्रोथललाट- कटपुरस्कम् Bu. Ch.5.73.

The snout of a hog; निध्नन् प्रोथेन पृथिवीं विलिखंश्चरणैरपि Mb.3.167.19.

थः The hip, buttocks.

An excavation.

A garment, old clothes.

Embryo.

Terror, fright.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोथ mn. ( g. अर्धर्चा-दि)the nostrils of a horse MBh. Var. (See. पृथु-प्)

प्रोथ mn. the snout of a hog MBh.

प्रोथ m. the loins or hip (of a man) Bhpr.

प्रोथ m. the womb L.

प्रोथ m. a cave L.

प्रोथ m. a petticoat L.

प्रोथ m. terror , fright L.

प्रोथ m. a traveller(?) L.

प्रोथ mfn. notorious , famous (?) W.

प्रोथ mfn. placed , fixed (?) ib.

प्रोथ etc. See. under प्रुथ्.

"https://sa.wiktionary.org/w/index.php?title=प्रोथ&oldid=503048" इत्यस्माद् प्रतिप्राप्तम्