प्रोष्ठपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोष्ठपदः, पुं, (प्रोष्ठो गौस्तस्येव पादौ यस्य सः । “सुप्रातसुश्वसुदिवेति ।” ५ । ४ । १२० । इति अच् प्रत्ययेन साधुः । प्रोष्ठपदो नक्षत्रविशेषस्तद्युक्ता पौर्णमासी यत्र मासे । अण् । पक्षे न वृद्धिः ।) भाद्रमासः । इत्यमरः ॥ (नक्षत्रविशेषः । यथा, महाभारते । ६ । ३ । १४ । “शूक्रः प्रोष्ठपदे पूर्ब्बे समारुह्य विरोचते ॥” यथा च मार्कण्डेये । ३३ । १५ । “अजाविकं प्रोष्ठपदे विन्देद्धावांस्तथोत्तरे ॥” गोतुल्यपदयुक्ते, त्रि । इति व्याकरणम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोष्ठपद/ प्रोष्ठ--पद m. (and f( आ). ) sg. du. and pl. " the foot of a stool " , N. of a double नक्षत्रof the 3rd and 4th lunar mansions AV. ( प्रोष्ठाप्) Br. Gr2S3rS. MBh. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रोष्ठपद न.
‘पूर्वा भाद्रपदा’ एवं ‘उत्तरा’ नक्षत्र, भा.श्रौ.सू. 5.1.17 (आधान); द्रष्टव्य-प्रोष्ठ, Hoffann K, 511 13/14 (W. Rau Fel. Vol.) 1987, पृ. 129-134।

"https://sa.wiktionary.org/w/index.php?title=प्रोष्ठपद&oldid=479599" इत्यस्माद् प्रतिप्राप्तम्