प्लक्षद्वीपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लक्षद्वीपः, पुं, (प्लक्षतरूपलक्षितो द्वीपः ।) सप्त- द्वीपान्तर्गतद्बीपविशेषः । तस्य विवरणं यथा, सूत उवाच । “जम्बुद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः । संवेष्टयित्वा क्षीरोदं प्लक्षद्बीपो व्यवस्थितः ॥ प्लक्षद्बीपे च विप्रेन्द्राः सप्तासन् कुलपर्व्वताः । ऋज्वायताः सुपर्व्वाणः सिद्धसंघनिषेविताः ॥ गोमेरुः प्रथमस्तेषां द्बितीयश्चन्द्र उच्यते । नारदो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा ॥ विभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः । तत्र देवर्षिगन्धर्व्वैः सिद्धैश्च भगवानजः ॥ उपास्यते स विश्वात्मा साक्षी सर्व्वस्य विश्वसृक । तेषु पुण्या जनपदा नाधयो व्याधयोऽपि च ॥ न तत्र पापकर्त्तारः पुरुषा वा कदाचन । तेषां नद्यः सप्त चैव वर्षाणान्तु समुद्रगाः ॥ तासु ब्रह्मर्षयो नित्यं पितामहमुपासते । अनुतप्ता शिखी चैव विपाशा त्रिदिवा कृता ॥ अनृता सुकृता चैव नामतः परिकीर्त्तिताः । क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ॥ न वै तेषु युगावस्थाः पुरुषा वै चिरायुषः । आर्य्यकाः कुरवाश्चैव विदशा भाविनस्तथा ॥ ब्रह्मक्षत्त्रियविट्शूद्रास्तस्मिन् द्बीपे प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥ तेषाञ्च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः । सर्व्वे धर्म्मपरा नित्यं नित्यं मुदितमानसाः ॥ पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ॥” इति कौर्म्मे भुवनकोषे ४६ अध्यायः ॥ * ॥ अपि च “ऋषिरुवाच । अतःपरं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते । जम्बुद्वीपो यावत्प्रमाणविस्तारस्तावता क्षारो- दधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन । लवणो- दधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परि- क्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बुप्रमाणो द्वीपाख्यातिकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वः । तस्याधिपतिः प्रिय- व्रतात्मज इध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्म- योगेनोपरराम । शिवं वयसं सुभद्रं शान्तं क्षेम- ममृतमभयमिति वर्षाणि । तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः । मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः । अरुणा नृमणा आङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः । यासां जलोपस्पर्शनविधतरजस्तमसो हंसपतङ्गो- र्द्धायनसत्याङ्गसंज्ञाश्चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्य्यमात्मानं यजन्ते । प्रत्नस्य विष्णो रूपं यत् सत्यर्त्तस्य ब्रह्मणः । अमृ- तस्य च मृत्योश्च सूर्य्यमात्मानमीमहीति ॥ प्लक्षा- दिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोजः सहो बलं बुद्धिर्विक्रम इति च सर्व्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्त्तते । प्लक्षश्च समानेनेक्षु रसोदेनावृतः ।” इति श्रीभागवते ५ स्कन्धे २० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=प्लक्षद्वीपः&oldid=152367" इत्यस्माद् प्रतिप्राप्तम्