प्लव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव, ङ गत्याम् । (भ्वा०-आत्म०-सक०-सेट् ।) अन्तःस्थतृतीययुक्तः । ङ, प्लवते । प्लु ङ इत्यने- नैवेष्टसिद्धे अस्य पाठः प्लविष्यते प्लव्यते इत्यादि सिद्ध्यर्थः । इति दुर्गादासः ॥

प्लवम्, क्ली, (प्लवते इति । प्लु + अच् ।) कैवर्त्ती- मुस्तकम् । (अस्याः पर्य्यायो यथा, -- “कुटन्नटं दासपुरं वालेयं परिपेलवम् । प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) गन्धतृणम् । इति मेदिनी । वे, १८ ॥ प्लुतगे, त्रि ॥

प्लवः, पुं, (प्लु + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) प्लवनम् । (यथा, हरिवंशे । १२२ । १०१ । “सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् । सर्व्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि ॥” प्लूयतेऽनेनेति करणे अप् ।) भेलः । (यथा, मुण्डकोपनिषदि । १ । २ । ७ । “प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥” प्लवते सन्तरतीति । प्लु + अच् ।) भेकः । अविः । श्वपचः । कपिः । जलकाकः । (यथा, सुश्रुते । १ । ४६ । “प्लवानामिक्षुरसासवः ॥”) कुलकः । प्रवणः । पर्कटीद्रुमः । कारण्डवविहगः । शब्दः । प्रतिगतिः । इति मेदिनी । वे, १६ ॥ प्रेरणम् । शत्रुः । इति शब्दरत्नावली ॥ जलान्त- रम् । इति हेमचन्द्रः । ३ । ५४३ ॥ पलवः । इति त्रिकाण्डशेषः ॥ पोलो इति भाषा ॥ जलकुक्कुटः । इति मिताक्षरा ॥ (यथा, मनौ । ५ । १२ । “कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् । सारसं रज्जुवालञ्च दात्यूहं शुकसारिके ॥” वकविशेषः । यथा, रामायणे । २ । १०३ । ४३ । “रथाङ्गहंसा नत्यूहाः प्लवाः कारण्डवाः परे । तथा पुंस्कीकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥” “प्लवा वकविशेषाः ।” इति तट्टीकायां रामा- नुजः ॥) जलचरपक्षिमात्रम् । यथा, -- “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा वलाकाद्याः प्लवाः स्मृताः ॥ प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥” एतेषां मांसगुणाः । “प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव पुं।

तृणादिनिर्मिततरणसाधनम्

समानार्थक:उडुप,प्लव,कोल

1।10।11।1।2

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

प्लव पुं।

मण्डूकः

समानार्थक:भेक,मण्डूक,वर्षाभू,शालूर,प्लव,दर्दुर,प्लवङ्गम,हरि

1।10।24।1।5

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः। शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः॥

पत्नी : मण्डूकी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

प्लव नपुं।

कैवर्तीमुस्तकम्

समानार्थक:कुटन्नट,दाशपुर,वानेय,परिपेलव,प्लव,गोपुर,गोनर्द,कैवर्तीमुस्तक

2।4।132।1।1

प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च। ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

प्लव पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।34।2।4

नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः। तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

प्लव पुं।

चण्डालः

समानार्थक:चण्डाल,प्लव,मातङ्ग,दिवाकीर्ति,जनङ्गम,निषाद,श्वपच,अन्तेवासिन्,चाण्डाल,पुक्कस

2।10।19।2।2

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च। चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥

पत्नी : चाण्डालिका

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव¦ न॰ प्लु--अच्।

१ कैवर्त्तीमुस्तके

२ गन्धतृणे मेदि॰। प्लुत्वा

३ गन्तरि त्रि॰। भावे अप्।

४ प्लवने (भासा) कर्त्तरि क-रणे वा अप्।

५ भेके

६ भेलके (भेला)

७ मेषे

८ श्वपचे

९ वानरे

१० जलकाके

११ कुलके

१२ प्रवणे

१३ पर्कटीवृक्षे

१४ काररण्डवखगे

१५ शब्दे

१६ प्रतिगतौ च पु॰ मेदि॰। जातित्वे स्त्रीत्वमपि स्त्रियां ङीष्।

१७ प्रेरणे

१८ शत्रौच पु॰ शब्दरत्ना॰।

१९ जालभेदे हेमच॰

२० पलये (पोलो)मत्स्यधारणयन्त्रभेदे त्रिका॰।

२१ जलकुक्वुटे मिता॰

२२ जलचरपक्षिगणभेदे यथोक्तं भावप्र॰
“हंससारसकाचाक्षवकक्रौञ्चसरारिकाः। नान्दीमुखीसकादम्बा बलाकाद्याः प्लवाः स्मृताः। प्लवन्ते सलिलेयस्मादेते तस्मात् प्लवाः स्मृताः”। एतेषां मांसगुणाः।
“प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः। वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव¦ mfn. (-वः-वा-वं) Who or what goes by leaps or jumps, leaping, just- ing, a tumbler. m. (-वः)
1. Jumping, leaping, plunging, going by leaps or plunges.
2. Swimming, floating, diving.
3. A raft, a float.
4. A frog.
5. A monkey.
6. A sheep.
7. A diver, or bird so called, (Pelicanus fusicollis.)
8. A sort of duck.
9. A man of a low or de- graded tribe.
10. Waved-leaf fig-tree, (Ficus infectoria.)
11. The continuous protracted accent, the lengthened sound of vowels in poetry or the Ve4das.
12. Protracting a sentence through several stanzas.
13. A declivity or shelving ground.
14. A piece of water.
15. A sort of basket or snare of basket-work for catching fish.
16. An enemy.
17. Sending, directing. n. (-वं)
1. A sort of grass, (Cy- perus rotundus.)
2. Fragrant grass in general, or another sort E. प्लु to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव [plava], a. [प्लु अच्]

Swimming, floating.

Jumping, leaping.

Ved. Superior, excellent. -वः Swimming, floating.

Flood, swelling of a river.

A jump, leap; going by leaps or jumps; ते रथैर्देवधिष्ण्याभैर्हयैश्च तरल- प्लवैः Bhāg.1.82.7.

A raft, float, canoe, small boat; नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे Rām.2.89.2 (com. प्लवा वेणुतृणादिनिर्मिताः); नाशयेच्च शनैः पश्चात् प्लवं सलिलपूरवत् Pt. 2.42; सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि Bg.4.36; Ms.4.194; 11.19; Ve.3.25.

A frog; हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रसादितम् Rām.3.35.18.

A monkey; दधि हृत्वा बक- श्चापि प्लवो मत्स्यानसंस्कृतान् Mb.13.111.99.

A declivity, slope.

An enemy.

A sheep.

A man of a low tribe, a Chāṇḍāla.

A net or snare for catching fish.

The fig-tree.

The Kāraṇḍava bird, a kind of duck.

Five or more stanzas syntactically connected (= कुलक q. v.).

The prolated utterance of a vowel.

Returning, return.

Urging on, inciting.

Sound; L. D. B.

A kind of aquatic bird; Ms.5.12.

N. of a संवत्सर. -Comp. -कुम्भः a pitcher used as a support in swimming; स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ N.2.31.

गः a monkey; स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि R.12.7.

a frog.

an aquatic bird, the diver.

the शिरीष tree.

N. of the sun's charioteer. ˚इन्द्रः Hanumat; Bhāg. ˚राजः The monkey chief Sugrīva; राघवप्लवगराजयोरिव प्रेम युक्तमितरे- तराश्रयम् Ki.13.57. (-गा) the sign of the zodiac calledVirqo. -गतिः a frog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव प्लवकetc. See. col. 2.

प्लव mf( आ)n. swimming , floating S3a1n3khGr2. Sus3r.

प्लव mf( आ)n. sloping towards , inclined Hariv. Var. Hcat. (in astrol. applied to a constellation situated in the quarter ruled by its planetary regent Var. Sch. )

प्लव mf( आ)n. transient Mun2d2Up.

प्लव mn. ( ifc. f( आ). )a float , raft , boat , small ship RV. etc.

प्लव m. a kind of aquatic bird(= गात्र-सम्प्लव, कारण्डव, जल-वायस, जल-काकor जल-कुक्कुटL. ) VS. etc.

प्लव m. a frog L.

प्लव m. a monkey L.

प्लव m. and sheep L. an arm L.

प्लव m. a चण्डालL.

प्लव m. an enemy L.

प्लव m. Ficus Infectoria L.

प्लव m. a snare or basket of wicker-work for catching fish L.

प्लव m. the 35th (or 9th) year in a cycle of Jupiter VarBr2S.

प्लव m. swimming , bathing( ifc. f( आ). ) MBh. R. Katha1s.

प्लव m. flooding , a flood , the swelling of a river MBh. Ma1rkP.

प्लव m. the prolated utterance of a vowel(= प्लुति) L.

प्लव m. protraction of a sentence through 3 or more श्लोकs(= कुलक) L.

प्लव m. sloping down or towards , proclivity , inclination L.

प्लव m. (in astrol. )= प्लव-त्वVarBr2S. Sch.

प्लव m. a kind of metre Col.

प्लव m. N. of a सामन्(also with वसिष्ठस्य) A1rshBr.

प्लव m. jumping , leaping , plunging , going by leaps or plunges R. (See. comp. below)

प्लव m. returning L.

प्लव m. urging on L.

प्लव n. Cyperus Rotundus or a species of fragrant grass Sus3r. [ cf. Gk. ? for ?]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Plava (‘float’) denotes a ‘boat’ in the Rigveda[१] and later.[२]

2. Plava is the name of an aquatic bird mentioned in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[३] Perhaps the ‘pelican’ is meant.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लव न.
एक साम का नाम, पञ्च.ब्रा. 5.8.4 सा.वे. 1.511 पर आधृत; ला.श्रौ.सू. 8.5.14।

  1. i. 182, 5.
  2. Av. xii. 2, 48;
    Taittirīya Saṃhitā, v. 3, 10, 2;
    vii. 3, 5, 2;
    Pañcaviṃśa Brāhmaṇa, xi. 10, 17, etc.
  3. Taittirīya Saṃhitā, v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 15;
    Vājasaneyi Saṃhitā, xxiv. 34.

    Cf. Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=प्लव&oldid=503050" इत्यस्माद् प्रतिप्राप्तम्