प्लवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवनः, त्रि, (प्लवते इति । प्लु + ल्यु ।) प्रवलः । क्रमनिम्नभूम्यादिः । यथा, -- “प्रागुदक्प्लवनां भूमिं कारयेत् यत्नतो नरः ॥” इति तिथ्यादितत्त्वे मत्स्यपुराणम् ॥ (क्ली, प्लु + ल्युट् । प्लवः । यथा, -- “शयनञ्चासनं वापि नेच्छेद्बापि द्रवोत्तरम् । नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन¦ त्रि॰ प्लु--ल्यु।

१ निम्ने प्रबणे क्रमनिम्नतां गन्तरि
“प्रागुदक् प्लवनां भूमिं कारयेत् यत्नतो नरः” ति॰ त॰मत्स्यपु॰। भावे ल्युट्। जलोपरि गतौ न॰ (भाणा)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन¦ n. (-नं)
1. Jumping, leaping.
2. A deluge, an inundation.
3. Swimming, plunging into. E. प्लु to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन [plavana], [प्लु-ल्युट्] a. Inclined, stooping down; प्रागुदक्- प्लवनां भूमिं कारयेत् यत्नतो नरः Matsya. P.

नम् Swimming.

Bathing, plunging into; आनन्दमन्दममृतप्लवना- दिवाभूत् Māl.1.19.

Flying.

Jumping, leaping.

A great flood, deluge.

A declivity.

One of a horse's paces (capering).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लवन mf( आ)n. inclined , stooping down towards(See. प्राग्-उदक्-प्ल्)

प्लवन m. a monkey L.

प्लवन n. swimming , plunging into or bathing in( comp. ) MBh. Gi1t. Ra1jat. Sus3r.

प्लवन n. flying MBh. R.

प्लवन n. leaping , jumping over( comp. ) R.

प्लवन n. capering (one of a horse's paces) Sa1m2khyak. Sch.

प्लवन n. a kind of water Cyperus L.

"https://sa.wiktionary.org/w/index.php?title=प्लवन&oldid=375105" इत्यस्माद् प्रतिप्राप्तम्