प्लावन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लावनम्, क्ली, (प्लु + णिच् + ल्युट् ।) द्रवद्रव्यस्योर्द्ध्व- प्रापणम् । उथ्लन इति भाषा । यथा, -- “तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्धेत् कठिनन्तु पयो दधि ॥” इति शुद्धितत्त्वम् ॥ * ॥ मज्जनम् । बहुतरजलसंयोगः । यथा, -- “एतत् श्रुत्वा वचो राजा प्रातिष्ठत भगीरथः । यत्र तानि शरीराणि सागराणां महात्मनाम् ॥ प्लावनार्थं नरश्रेष्ठ ! पुण्येन सलिलेन ह ॥” इति महाभारते । ३ । ११० अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लावन¦ न॰ प्लु--णिच्--ल्युट्। (उथ्लान) द्रवद्रव्यस्य समन्ता-द्गत
“तापनं घृततैलादेः प्लावनं गोरसस्य च। तन्मात्र-मुद्धृतं कुर्य्यात् कठिनं तु पयोदधि” शु॰ त॰।

२ निमज्जनस-म्पादने

३ बहुतरजलसंयोजने च। करणे ल्युट् ङीप्।

४ भूतानां धारणाभेदे स्त्री
“स्तम्भनी प्लावनी चैव शोषणीभामनी तथा। म्लोचनी च भवन्त्येताः भूतानां पञ्चधारणाः” काशीस्व॰

४४ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लावनम् [plāvanam], [प्लु णिच् ल्युट्]

Bathing, ablution.

Overflowing, flooding, inundating.

A flood, deluge.

Prolation (of a vowel).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लावन n. (fr. Caus. ) bathing , immersion , ablution MBh.

प्लावन n. filling a vessel to overflowing (for the purification of fluids) L.

प्लावन n. inundation , flood , deluge(See. जल-प्ल्)

प्लावन n. prolation (of a vowel) A1past.

"https://sa.wiktionary.org/w/index.php?title=प्लावन&oldid=375206" इत्यस्माद् प्रतिप्राप्तम्