प्लीहन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लीहन् पुं।

कुक्षिवामपार्श्वेमांसपिण्डः

समानार्थक:गुल्म,प्लीहन्

2।6।66।1।4

अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा। स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे॥

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लीहन्¦ m. (-हा) The spleen; the organ or the disease of it, as in Eng- lish; in the latter sense, however, it is equally applied to the enlargement of the mesenteric glands, &c. E. प्लिह् to increase, Una4di aff. कनिन्, and the vowel made long; otherwise being प्लिहन्; and with क and टाप् affs., and the vowel long or short प्लिहा or प्लीहा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लीहन् [plīhan], m. The spleen or its enlargement (प्लिहन् also); Y.3.94; Mv.5.19. -Comp. -अरिः N. of the fig-tree.-उदरम् enlargement of the spleen. -उदरिन् a. suffering from enlargement of the spleen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लीहन् m. the spleen (from which and from the liver the Hindus suppose the blood to flow) AV. VS. S3Br. Sus3r.

प्लीहन् m. disease of the spleen(said to be equally applied to enlargement of the mesenteric glands etc. ) Sus3r. [Orig. स्प्लीहन्; cf. Gk. ? ; Lat. lienfor स्प्लिहेन्; Slav. slezena for स्प्लेशेन; Eng. spleen.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लीहन् पु.
यज्ञीय पशु की प्लीहा, जिसे पकाया जाता है एवं हविर्द्रव्य के रूप में प्रयुक्त किया जाता है, आप.श्रौ.सू. 7.22.6 (पशु०)।

"https://sa.wiktionary.org/w/index.php?title=प्लीहन्&oldid=479605" इत्यस्माद् प्रतिप्राप्तम्