प्लुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुति¦ स्त्री प्लु--भावे क्तिन्। प्लवने उत्प्लुत्यगमने। प्लुतिश्चशशादीनामिव गतिः (छयलापि) समन्तात् जलादेर्गतिश्च। त्रिमात्रतयोच्चारणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुति¦ f. (-तिः)
1. Over-flowing.
2. Jumping.
3. A particular pace of a horse.
4. Protraction, (of a vowel.) E. प्लु, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुतिः [plutiḥ], f. [प्लु-भावे-क्तिन्]

A flood, overflowing, inundation.

A leap, jump, spring; as in मण्डूकप्लुति.

Capering, one of the paces of a horse.

Prolation or protraction of a vowel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुति f. overflowing , a flood Var.

प्लुति f. prolation (of a vowel See. प्लुत) Pra1t. Pa1n2. Sch. S3rS.

प्लुति f. a leap , jump S3ak. i , 7 v.l. (also met. ; See. मण्डूक-प्ल्)

प्लुति f. capering , curvet (one of a horse's paces) L.

"https://sa.wiktionary.org/w/index.php?title=प्लुति&oldid=375389" इत्यस्माद् प्रतिप्राप्तम्