प्लुषि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुषि¦ पु॰ प्लुष--बा॰ कि। वकतुल्यतुण्डयुक्ते

१ खगभेदे यजु॰

२४ ।

२९ वेददीपः।

२ दाहके सर्पभेदे ऋ॰

१ ।

९१ ।

१ भा॰।

३ अल्पपरिमाणपुत्तिकादेहे शत॰ ब्रा॰

१४ ।

४ ।

१ ।

२४ भाष्येदृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुषिः [pluṣiḥ], A species of noxious insect; यद्वेव समः प्लुषिणा समो मशकेन Bṛi. Up.1.3.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुषि m. a species of noxious insect RV. VS. S3Br. (a flying white-ant L. )

"https://sa.wiktionary.org/w/index.php?title=प्लुषि&oldid=503057" इत्यस्माद् प्रतिप्राप्तम्