सामग्री पर जाएँ

प्लुष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्¦ r. 1st cl. (उ) प्लुषु (प्लोषति) r. 4th cl. (लृ) प्लुषॢ (प्लुष्यति) To burn. r. 9th cl. (प्लुष्णाति)
1. To be unctuous.
2. To sprinkle.
3. To fill.
4. To set free.
5. To be fond of or kind to.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष् [pluṣ], I. 1, 4, 9 P. (प्लोषति, प्लुष्यति, प्लुष्णाति, प्लुष्ट) To burn, scorch, singe, sear; Ṛs.1.22; रामस्तुष्यतु मे वा$द्य पापां प्लुष्णातु वा$नलः Bk.2.34. -II. 9 P. (प्लुष्णाति)

To sprinkle, wet.

To anoint.

To fill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष् cl.1.4. P. ( Dha1tup. xvii , 54 ; xxvi , 107) प्लोषतिand प्लुष्यति( pf. पुप्लोषGr. ; aor. अप्लोषीत्ib. ; fut. प्लोषिष्यति, प्लोषिताib. ) , to burn , scorch , singe Sus3r. (only pass. प्लुष्यते); cl.9 P. प्लुष्णाति( Impv. प्लुषाण) id. Bhat2t2. ; to sprinkle; to anoint; to fill Dha1tup. xxxi , 56 (See. प्रुष्).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pluṣ is the name of some noxious insect in the Rigveda.[१] It is also included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās,[२] and is mentioned in the Bṛhadāraṇyaka Upaniṣad.[३] Possibly a species of ant may be meant.

  1. i. 191, 1.
  2. Maitrāyaṇī Saṃhitā, iii. 14, 8;
    Vājasaneyi Saṃhitā, xxiv. 20.
  3. i. 3, 24.

    Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=प्लुष्&oldid=474037" इत्यस्माद् प्रतिप्राप्तम्