प्लुष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्टः, त्रि, (प्लुष् + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति इट् न ।) दग्धः । इत्यमरः । ३ । १ । ९९ ॥ (यथा, ऋतुसंहारे । १ । २२ । “पटुतरवनदाहात् प्लुष्टशष्पप्ररोहाः परुषपवनवेगात् क्षिप्तसंशुष्कपर्णाः ॥” अस्य लक्षणं यथा, -- “तत्र यद्बिवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टम् ॥ चिकित्सास्य यथा, -- “दग्धस्योपशमार्थाय चिकित्सां संप्रचक्षते । प्लुष्टस्याग्निप्रतपनं कार्य्यमुष्णन्तथौषधम् ॥ शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ॥ प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् ॥ तस्मात् सुखयति ह्यष्णं नतु शीतं कथञ्चन ॥” इति सुश्रुते सूत्रस्थाने द्बादशेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्ट वि।

दग्धः

समानार्थक:प्रुष्ट,प्लुष्ट,उषित,दग्ध

3।1।99।1।2

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्ट¦ त्रि॰ प्लुष--क्त। दग्धे अमरः।
“द्रोण्यस्त्रविप्लुष्टमिदं मदङ्गम्” भाग॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Burnt. E. प्लुष् to burn, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्ट [pluṣṭa], p. p. Scorched, burnt, singed; पटुतरदवदाहात् प्लुष्ट सस्यप्ररोहाः Ṛs.1.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्लुष्ट mfn. burned , scorched , singed R2itus. Var. Sus3r.

प्लुष्ट mfn. frozen Vcar.

"https://sa.wiktionary.org/w/index.php?title=प्लुष्ट&oldid=375419" इत्यस्माद् प्रतिप्राप्तम्