प्सा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सा, ल भक्षणे । इति कविकल्पद्रुमः ॥ (अदा०- पर०-सक०-अनिट् ।) ल, प्साति । इति दुर्गादासः ॥

प्सा, स्त्री, (प्सा + भावे क्विप् ।) भक्षणम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सा¦ भक्षणे अदा॰ पर॰ सक॰ अनिट्। प्साति अप्सासीत्। पप्सौ। गतौ निघण्टुः।

प्सा¦ स्त्री प्सा--भावे अङ्। भक्षणे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सा¦ r. 2nd cl. (प्साति) To eat.

प्सा¦ f. (प्सा) Eating. E. प्सा to eat, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सा [psā], 2 P. (प्साति, प्सात) To eat, devour; बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतो$जरो$मृतः संभवति Bṛi. Up. 5.14.8.

प्सा [psā], 1 Food.

Hunger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सा cl.2 P. ( Dha1tup. xxiv , 47 ) प्साति( Impv. प्साहि, प्सातुAV. ; pf. पप्सौGr. ; aor. अप्सासीत्Bhat2t2. ; Prec. प्सायात्S3Br. ; or प्सेयात्Gr. ; fut. प्सास्यति, प्साताib. ; ind.p. -प्सायBr. ; Pass. impf. अप्सीयतib. ) , to chew , swallow , devour , eat , consume; to go Naigh. ii , 14. (For भ्सा= भसा= भस्+ आ; See. म्नाand मन्, याand इetc. )

प्सा f. eating , food L.

प्सा f. hunger L.

"https://sa.wiktionary.org/w/index.php?title=प्सा&oldid=375506" इत्यस्माद् प्रतिप्राप्तम्